Ekādaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

एकादशोऽधिकारः

ekādaśo'dhikāraḥ

dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ|
piṭakatrayaṃ dvayaṃ vā [ca?]saṃgrahataḥ kāraṇairnavabhiriṣṭam|
vāsanabodhanaśamanaprativedhaistadvimocayati||1||

piṭakatrayaṃ sūtravinayābhidharmāḥ| tadeva trayaṃ hīnayānāgra[mahā?]yānabhedena dvayaṃ bhavati| śrāvapiṭakaṃbodhisattvapiṭakaṃ ca| tatpunastrayaṃ dvayaṃ vā [ca ?]kenārthena piṭakamityāha| saṃgrahataḥ sarvajñeyārthasaṃgrahādveditavyam| kena kāraṇena trayam| navabhiḥ kāraṇaiḥ, vicikitsāpratipakṣeṇa sūtram, yo yatrārthe saṃśayitastasya tanniścayārthaṃ deśanāt| antadvayānuyogapratipakṣeṇa vinayaḥ sāvadyaparibhogapratiṣedhataḥ kāmasukhallikānuyogāntasya, anavadyaparibhogānujñānata ātmaklamathānuyogāntasya| svayaṃdṛṣṭiparāmarṣapratipakṣeṇābhidharmo 'viparītadharmalakṣaṇābhidyotanāt|

punaḥ śikṣātrayadeśanā sūtreṇa adhiśīlādhicittasaṃpādanatā vinayena śīlavato 'vipratisārādavipratisāreṇa[dikrameṇa] samādhilābhāt| adhiprajñāsaṃpādanābhidharmeṇāviparītārthapravicayāt| punardharmārthadeśanā sūtreṇa| dharmārthamippattirvinayena kleśavinayasaṃyuktasya tayoḥ prativedhāt| dharmārthasāṃkathyaviniścayakauśalyamabhidharmeṇeti|

ebhirnavabhiḥ kāraṇaiḥ piṭakatrayamiṣṭam| tacca saṃsārādvimocanārtham| kathaṃ punastadvimocayati| vāsanabodhanaśamanaprativedhaistadvimocayati| śrūtena cittavāsanataḥ| cintayā bodhanataḥ| bhāvanayā śamathena śamanataḥ| vipaśyanayā prativedhataḥ|

sūtrābhidharmavinayāścaturvidhārthā matāḥ samāsena|
teṣāṃ jñānāddhīmānsarvākārajñatāmeti||2||

te ca sūtravinayabhidharmāḥ pratyekaṃ caturvidhārthāḥ samāsatasteṣāṃ jñānābdodhisattvaḥ sarvajñatāṃ prāpnoti| śrāvakastvekasyā api gāthāyā arthamājñāyāstravakṣayaṃprāpnoti|

āśrayato lakṣaṇato dharmādarthācca sūcanātsūtram|
abhimukhato 'thāmīkṣṇyādabhibhavagatito 'bhidharmaśca ||3||

kathaṃ pratyekaṃ caturvidhārthaḥ| āśrayalakṣaṇadharmārthasūcanātsūtram| tatrāśrayo yatra deśe deśitaṃ yena yasmai ca| lakṣaṇaṃ saṃvṛttisatyalakṣaṇaṃ paramārthasatyalakṣaṇaṃ ca| dharmāḥ skandhāyatanadhātvāhārapratītyasamutpādādayaḥ| artho'nusaṃdhiḥ|

abhimukhatvādabhīkṣṇatvādabhibhavanādabhigamanāccābhidharmo veditavyaḥ| nirvāṇābhimukho dharmo 'bhidharmaḥ satyabodhipakṣavimokṣamu[su?]khādideśanāt| abhīkṣṇaṃ dharmo'bhidharma ekaikasya dharmasya rūpyarūpisanidarśanādiprabhedena bahulanirdeśāt| abhibhavatītyabhidharmaḥ parapravādābhibhavanādvivādādhikaraṇādibhiḥ| abhigamyate sūtrārtha etenetyabhidharmaḥ|

āpatterūtthānādvyutthānānniḥsṛteścavinayatvam|
pudgalataḥ prajñapteḥ pravibhāgaviniścayāccaiva||4||

āpattitaḥ samutthānato vyutthānato nisāraṇataśca veditavyaḥ| tatrāpattiḥ pañcāpattinikāyāḥ| samutthānamāpattīnāmajñānātpramādāt kleśaprācuryādanādarācca| vyutthānamāśayato na daṇḍakarmataḥ| niḥsaraṇaṃ saptavidham| pratideśanā, abhyupagamaḥ śikṣādattakādīnām, daṇḍakarmaṇaḥ[ṇām]| samavadyotaḥ [samavadhātaḥ], prajñapte śikṣāpade punaḥ paryāyeṇa a[ṇānu] jñānāt, prasrabdhiḥ samagreṇa saṃghena śikṣāpadasya pratiprasrambhaṇāt| āśrayaparivṛttirbhikṣubhikṣuṇyoḥ strīpuruṣavyañjanaparivartanādasādhāraṇā ve[ce]dāpattiḥ| bhūtapratyavekṣā dharmoddānāka[kā]raiḥ pratyavekṣāvaśeṣaḥ| dharmatāpratilambhaśca satyadarśanena kṣudrānukṣudrāpannā[ttya]bhāve dharma [tā]pratilambhāt| punaścaturvidhenārthena vinayo vaiditavyaḥ| pudgalato yamāgamya śikṣā prajñapyate| prajñaptito yadā'rocite pudgalāparādhe śāstā saṃnipātya saṃgha[saṃghaṃ ?] śikṣāṃ prajñāpayati| pravibhāgato yaḥ prajñapte śikṣāpade taduddeśasya vibhāgaḥ| viniścayataśca tatrāpattiḥ kathaṃ bhavatyanāpattirveti nirdhāraṇāt|

ālambanalābhaparyeṣṭau trayaḥ ślokāḥ|
ālambanaṃ mato dharmaḥ adhyātmaṃ bāhyakaṃ[dvayam?]|
[lābho dvayordvayārthena dvayoścānupalambhataḥ]||5||

[dharmālambanaṃ yo deśitaḥ kāyādikañcādhyātmikaṃ] bāhyamādhyātmikabāhyañca| tatra grāhakabhūtaṃ kāyādikamādhyātmikaṃ grāhyabhūtaṃ bāhyaṃ tayoreva tathatā dvayam| tatra dvayorādhyātmikabāhyayorālambanayordvayārthena lābho yathākramam| yadi grāhyārthadgrāhakārthamabhinnaṃ paśyati grāhakārthācca grāhyārtham, dvayasya punaḥ samastasyādhyātmikabāhyālambanasya tathatāyā lābhastayorevadvayoranupalambhādveditavyaḥ|

manojalpairyathoktārthaprasannasya pradhāraṇāt|
arthakhyānasya jalpācca nāmni sthānācca cetasaḥ||6||

dharmālambanalābhaḥ syāttribhirjñānaiḥ śrutādibhiḥ|
trividhālambanalābhaśca pūrvoktastatsamāśritaḥ||7||

dharmālambanalābhaḥ punastribhirjñānairbhavati śrutacintābhāvanāmayaiḥ| tatra samāhitena cetasā manojalpairyathoktārthaprasannasya tatpradhāraṇāt| śrutamayena jñānena tallābhaḥ, manojalpairiti saṃkalpaiḥ| prasannasyetyadhimuktasya niścitasya| pradhāraṇāditi pravicayāt| jalpādarthakhyānasya pradhāraṇāccintāmayena tallābhaḥ| yadi manojalpādevāyamarthaḥ khyātīti paśyati nānyanmanojalpādyathoktaṃ dvayālambanalābhe| cittasya nāmni sthānāt bhāvanāmayena jñānena tallābho veditavyo dvayānupalambhādyathoktaṃ dvayālambanalābhe| ata eva ca sa pūrvoktastrividhālambanalābho dharmālambanalābhasaṃniśrito veditavyaḥ|

manasikāraparyeṣṭau pañca ślokāḥ|
tridhātukaḥ kṛtyakaraḥ sasaṃbādhāśrayo 'paraḥ|
adhimuktiniveśī ca tīvracchandakaro 'paraḥ||8||

hīnapūrṇāśrayo dvedhā sajalpo'jalpa eva ca|
jñānena saṃprayuktaśca yogopaniṣadātmakaḥ||9||

saṃbhinnālambanaścāsau vibhinnālambanaḥ sa ca|
pañcadhā saptadha caiva parijñā pañcadhā 'sya ca||10||

catvāraḥ saptatriṃśacca ākārā bhāvanāgatāḥ|
mārgadvayasvabhāvo 'sau dvyunuśaṃsaḥ pratīcchakaḥ||11||

prayogī vaśavartī ca parītto vipulātmakaḥ|
yogināṃ hi manaskāra eṣa sarvātmako mataḥ||12||

aṣṭādaśavidho manaskāraḥ| dhātuniyataḥ kṛtyakara āśrayavibhakto 'dhimuktiniveśakaścchandajanakaḥ samādhisaṃniśrito jñānasaṃprayuktaḥ saṃbhinnālambano vibhinnālambanaḥ parijñāniyato bhāvanākārapraviṣṭaḥ śamathavipaśyanāmārgasvabhāvo 'nuśaṃsamanaskāraḥ pratīcchakaḥ prāyogikamanaskāro vaśavartimanaskāraḥ parīttamanaskāro vipulamanaskāraśca| tatra dhātuniyato yaḥ śrāvakādigotraniyataḥ| kṛtyakaro yaḥ saṃbhṛtasaṃbhārasya| āśrayavibhakto yaḥ sasaṃvādhagṛhasthāśrayo 'saṃbādhapravrajitāśrayaśca| adhimuktiniveśako yo buddhānusmṛtisahagataḥ| cchandajanako yastatsaṃpratyayasahagataḥ| samādhisaṃniśrito yaḥ samantakamaulasamādhisahagataḥ savitarkasavicāra [rāvitarkavicāra ?] (nirvitarkasavicāra ?) mātrāvitarkāvicārasahagataśca| jñānasaṃprayukto yo yogopaniṣadyogasahagataḥ, sa punaryathākramaṃ śrutacintāmayo bhāvanāmayaśca| saṃbhinnālambanaḥ pañcavidhaḥ sūtroddānagāthānipātayāvadudgrahītayāvaddeśitālambanaḥ| vibhinnālambanaḥ saptavidho nāmālambanaḥ padālambano vyañjanālambanaḥ pudgalanairātmyālambano dharma nairātmyālambano rūpidharmālambano'rūpidharmālambanaśca| tatra rūpidharmālambano yaḥ kāyālambanaḥ| arūpidharmālambano yo vedanācittadharmālambanaḥ| parijñāniyato yaḥ parijñeye vastuni parijñeye 'rthe parijñāyāṃ parijñāphale tatpravedanāyāṃ ca| tatra parijñeyaṃ vastu duḥkhaṃ parijñeyo 'rthastasyaivānityaduḥkhaśūnyānātmatā| parijñā mārgaḥ| parijñāphalaṃ vimuktiḥ| tatpravedanā vimuktijñānadarśanam| bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca| tatracaturākārabhāvanaḥ pudgalanairātmyākārabhāvano dharmanairātmyākārabhāvano darśanākārabhāvano jñānākārabhāvanaśca| tatra saptatriṃśadākārabhāvanaḥ| aśubhākārabhāvano duḥkhākārabhāvano 'nityākārabhāvano 'nātmākārabhāvanaḥ smṛtyupasthāneṣu| pratilambhākārabhāvano nisevanākārabhāvano vinirdhāvanā [nirvirghāṭanā] kārabhāvanaḥ pratipakṣākārabhāvanaḥ samyakprahāṇeṣu| saṃtuṣṭiprātipakṣikamanaskārabhāvano yadā cchandaṃ janayati| vikṣepasaṃśayaprātipakṣikamanaskārabhāvano yadā vyāyacchate vīryamārabhate yathākramam| auddhatyaprātipakṣikasamādhyākārabhāvano yadā cittaṃ pradadhāti[pragṛhṇāti]| layaprātipakṣikasamādhyākārabhāvano yadā cittaṃ pragṛhṇāti [pradadhāti]| ete yathākramaṃ caturṣu ṛddhipādeṣu veditavyāḥ| sthitacittasya lokottarasaṃpattisaṃpratyayākārabhāvano yathā saṃpratyayākārabhāvana evaṃ vyavasāyākārabhāvano dharmāsaṃpramoṣākārabhāvanaścittasthityākārabhāvanaḥ pravicayākārabhāvana indriyeṣu| eta eva pañca nirlikhitavipakṣamanaskārā baleṣu| saṃbodhisaṃprakhyānākārabhāvanastatraiva vicayotsāhasaumanasyakarmaṇyatācittasthitisamatākārabhāvanāḥ saptasaṃbodhyaṅgeṣu| prāptiniścayākārabhāvanaḥ parikarmabhūmisaṃrakṣaṇākārabhāvanaḥ parasaṃprāptyākārabhāvana āryakāntaśīlapraviṣṭākārabhāvanaḥ saṃlikhitavṛttisamudācāra[rā]kārabhāvanaḥ pūrvaparibhāvitapratilabdhamārgābhyāsākārabhāvano dharmasthitinimittāsaṃpramoṣākārabhāvano 'nimittasthityāśrayaparivṛttyākārabhāvanaśca mārgāṅgeṣu| śamathavipaśyanābhāvanāmārgasvabhāvayorna kaścinnirdeśaḥ| anuśaṃsamanaskāro dvividho dauṣṭhulyāpakarṣaṇo dṛṣṭinimittāpakarṣaṇaśca| pratīcchako yo dharmastrotasi buddhabodhisattvānāmantikādavavādagrāhakaḥ| prāyogikamanaskāraḥ pañcavidhaḥ samādhigocare| saṃkhyopalakṣaṇaprāyogiko yena sūtrādiṣu nāmapadavyañjanasaṃkhyāmupalakṣayate| vṛttyupalakṣaṇaprāyogiko yena dvividhāṃ vṛttimupalakṣayate parimāṇavṛttiṃ ca vyañjanānāmaparimāṇavṛttiṃ ca nāmapadayoḥ| parikalpopalakṣaṇaprāyogiko yena dvayamupādāya dvayaparikalpamupalakṣayate| nāmaparikalpamupādāyārthaparikalpamarthaparikalpamupādāya nāmaparikalpamaparikalpamakṣaram| kramopalakṣaṇaprāyogiko yena nāmagrahaṇapūrvikāmarthagrahaṇapravṛttimupalakṣayate| prativedhaprāyogikaśca| sa punarekādaśavidho veditavya, āgantukatvaprativedhataḥ, saṃprakhyānanimittaprativedhataḥ, arthānupalambhaprativedhataḥ, upalambhānupalambhaprativedhataḥ, dharmadhātuprativedhataḥ pudgalanairātmyaprativedhataḥ, dharma nairātmyaprativedhataḥ, hīnāśayaprativedhataḥ, udāramāhātmyāśayaprativedhataḥ yathādhigamadharmavyavasthānaprativedhataḥ, vyavasthāpitadharmaprativedhataśca| vaśavartimanaskārastrividhaḥ, kleśāvaraṇasuviśuddhaḥ kleśajñeyāvaraṇasuviśuddhaḥ, guṇābhinirhārasuviśuddhaśca|

dharmatattvaparyeṣṭau dvau ślokau|
tattvaṃ yatsatataṃ dvayena rahitaṃ, bhrānteśca saṃniśrayaḥ,
śakyaṃ naiva ca sarvathābhilapituṃ yaccāprapañcātmakam|
jñeyaṃ heyamatho viśodhyamamalaṃ yacca prakṛtyā matam|
yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā||13||

satataṃ dvayena rahitaṃ tattvaṃ, parikalpitaḥ svabhāvo grāhyagrāhakalakṣaṇenātyantamasattvāt| bhrānteḥ saṃniśrayaḥ paratantrastena tatparikalpanāt| anabhilāpyamaprapañcātmakaṃ ca pariniṣpannaḥ svabhāvaḥ| tatra prathamaṃ tattvaṃ parijñeyaṃ dvitīyaṃ praheyaṃ tṛtīyaṃ viśodhyaṃ cāgantukamalādviśuddhaṃ ca prakṛtyā, yasya prakṛtyā viśuddhasyākāśasuvarṇavārisadṛśī kleśādviśuddhiḥ| na hyākāśādīni prakṛtyā aśuddhāni na cāgantukamalāpagamādeṣāṃ viśuddhirneṣyata iti|

na khalu jagati tasmādvidyate kiṃcidanya-
jjagadapi tadaśeṣaṃ tatra saṃmūḍhabuddhi|
kathamayamabhirūḍho lokamohaprakāro|
yadasadabhiniviṣṭaḥ satsamantādvihāya||14||

na khalu tasmādevaṃlakṣaṇāddharmadhātoḥ kiṃcidanyalloke vidyate dharmatāyā dharmasyābhinnatvāt| śeṣaṃ gatārtham|

tattve māyopamaparyeṣṭau pañcadaśa ślokāḥ|
yathā māyā tathā'bhūtaparikalpo nirucyate|
yathā māyākṛtaṃ tadvat dvayabhrāntirnirucyate||15||

yathā māyā yantra [mantra]parigṛhītaṃ bhrāntinimittaṃ kāṣṭhaloṣṭādikam tathābhūtaparikalpaḥ paratantraḥ svabhāvo [svabhāvākāro] veditavyaḥ| yathā māyākṛtaṃ tasyāṃ māyāyāṃ hastyaśvasuvarṇādyākṛtistadbhāvena pratibhāsitā, tathā tasminnabhūtaparikalpe dvayabhrāntirgrāhyagrāhakatvenapratibhāsitā parikalpitasvabhāvākārā veditavyā|

yathā[']tasminna tadbhāvaḥ paramārthastatheṣyate|
yathā tasyopalabdhistu tathā saṃvṛtisatyatā||16||

yathā[']tasminna tadbhāvo māyākṛte hastitvādyabhāvastathā tasminparatantre paramārtha iṣyate parikalpitasya dvayalakṣaṇasyābhāvaḥ| yathā tasya māyākṛtasya hastyādibhāvenopalabdhiḥ, tathā'bhūtaparikalpasya saṃvṛtisatyatopalabdhiḥ|

tadabhāve yathā vyaktistannimittasya labhyate|
tathāśrayaparāvṛttāvasatkalpasya labhyate||17||

yathā māyākṛtasyābhāve tasya nimittasya kāṣṭhādikasya vyaktirbhūtārthopalabhyate, tathāśrayaparāvṛttau dvayabhrāntyabhāvādabhūtaparikalpasya bhūto'rtha upalabhyate|

tannimitte yathā loko hyabhrāntaḥ kāmataścaret|
parāvṛttāvaparyastaḥ kāmacārī tathā patiḥ[yatiḥ]||18||

yathā tannimitte kāṣṭhādāvabhrānto lokaḥ kāmataścarati svatantraḥ tathā''śrayaparāvṛttāvaparyasta āryaḥ kāmacāri bhavati svatantraḥ|

tadākṛtiśca tatrāsti tadbhāvaśca na vidyate|
tasmādastitvanāstitvaṃ māyādiṣu vidhīyate||19||

eṣa śloko gatārthaḥ|
na bhāvastatra cābhāvo nābhāvo bhāva eva ca|
bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate||20||

na bhāvastatra cābhāvo yastadākṛtibhāvo nāsau na bhāvaḥ| nābhāvo bhāva eva ca yo hastitvādyabhāvo nāsau na[?]bhāvaḥ| tayośca bhāvābhāvayoraviśeṣo māyādiṣu vidhīyate| ya eva hi tatra tadākṛtibhāvaḥ, sa eva hastitvādyabhāvaḥ| ya eva hastitvādyabhāvaḥ sa eva tadākṛtibhāvaḥ|

tathā dvayābha[bhāsa?]tātrāsti tadbhāvaśca na vidyate|
tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate||21||

tathā 'trābhūtaparikalpe dvayābhāsatāsti dvayabhāvaśca nāsti| tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate 'bhūtaparikalpasvabhāveṣu|

na bhāvastatra cābhāvo nābhāvo bhāva eva ca|
bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate||22||

na bhāvastatra cābhāvaḥ| yā dvayābhāsatā| nābhāvo bhāva eva ca| yā dvayatānāstitā| bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate| ya eva hi dvayābhāsatāyā bhāvaḥ sa eva dvayasyābhāva iti|

samāropāpavādābha[nta?]pratiṣedhārthamiṣyate|
hīnayānena yānasya pratiṣedhārthameva ca||23||

kimarthaṃ punarayaṃ bhāvābhāvayoraikāntikatvamaviśeṣaśceṣyate| yathākramam| samāropāpavādābha[ntaḥ?]pratiṣedhārthamiṣyate, hīnayānagamanapratiṣedhārthaṃ ca| abhāvasya hyabhāvatvaṃ viditvā samāropaṃ na karoti| bhāvasya bhāvatvaṃ viditvāpavādaṃ na karoti| tayoścāviśeṣaṃ viditvā na bhāvādudvijate tasmānna hinayānena niryāti|

bhrānternimittaṃ bhrāntiśca rūpavijñaptiriṣyate|
arūpiṇī ca vijñaptirabhāvātsyānna cetarā||24||

rūpabhrānteryā nimittavijñaptiḥ sā rūpavijñaptiriṣyate rūpākhyā| sā tu rūpabhrāntirarūpiṇī vijñaptiḥ| abhāvādrūpavijñapteritarāpi na syādarūpiṇī vijñaptiḥ| kāeraṇābhāvāt|

māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam|
dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate||25||

bimbasaṃkalikāgrāhabhrānterdvayamudāhṛtam|
dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate||26||

māyāhastyākṛtigrāhya[ha]bhrantito dvayamudāhṛtam| grāhyaṃ grāhakaṃ ca, tatra yathā nāsti dvayaṃ caivopalabhyate| pratibimbaṃ[ba?] saṃkalikāṃ ca manasikurvataḥ tadgrāhabhrānterdvayamudāhṛtaṃ pūrvavat|

tathā bhāvāttathā'bhāvād bhāvābhāva[vā?]viśeṣataḥ|
sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ||27||

ye dharmā bhrāntilakṣaṇā vipakṣasvabhāvāste sadasanto māyopamāśca| kiṃ kāraṇam| santastathābhāvādabhūtaparikalpatvena| asantastathā 'bhāvāt grāhyagrāhakatvena| tayośca bhāvābhāvayoraviśiṣṭatvāt santo 'pyasanto 'pi māyāpi caivaṃlakṣaṇā sta[ta?]smānmāyopamāḥ|

tathā 'bhāvāttathā 'bhāvāttathā 'bhāvādalakṣaṇāḥ|
māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ||28||

ye 'pi prātipakṣikā dharmā buddhenopadiṣṭāḥ smṛtyupasthānādayaste 'pyalakṣaṇā māyāśca nirdiṣṭāḥ| kiṃ kāraṇam| tathā 'bhāvādyathā bālairgṛhyante| tathā 'bhāvādyathā deśitāḥ| tathā 'bhāvādyathā saṃdarśitā buddhena garbhāvakramaṇajanmābhiniṣkramaṇābhisaṃbodhyādayaḥ| evamalakṣaṇā avidyamānāśca khyānti tasmānmāyopamāḥ|

māyārājeva cānyena māyārājñā parājitaḥ|
ye sarvadharmān paśyanti nirmārāste jinātmajāḥ||29||

ye prātipakṣikā dharmāste māyārājasthānīyāḥ saṃkleśaprahāṇe vyavadānādhipattyāt| ye'pi sāṃkleśikā dharmāste 'pi rājasthānīyāḥ saṃkleśanirvṛttāvādhipatyāt| atastaiḥ prātipakṣikaiḥ saṃkleśaparājayo māyā [?] rājñeva rājñaḥ parājayo draṣṭavyaḥ| tajjñānācca bodhisattvā nirmārā bhavanti ubhayapakṣe|

aupamyārthe ślokaḥ|
māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkopamā
vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ|
ṣaṭ ṣaṭ dvau ca punaśca ṣaṭ dvayamatā ekaikaśaśca trayaḥ
saṃskārāḥ khalu tatra tatra kathitā buddhairvibuddhottamaiḥ||30||

yattūktaṃ bhagavatā māyopamā dharmā yāvannirmāṇopamā iti| tatra māyopamā dharmāḥ ṣaḍādhyātmikānyāyatanāni| asatyātmajīvāditve tathā prakhyānāt| svapnopamāḥ ṣaṭ bāhyānyāyatanāni tadupabhogasyāvastukatvāt| marīcikopamau dvau dharmau cittaṃ caitasikāśca bhrāntikaratvāt| pratibimbopamāḥ punaḥ ṣaḍevādhyātmikānyāyatanāni pūrvakarmapratibimbatvāt| pratibhāsopamāḥ ṣaḍeva bāhyānyāyatanānyādhyātmikānāmāyatanānāṃ chāyābhūtatvāt tadādhipatyotpattitaḥ| ṣaṭ dvayaṃ matāḥ ṣaṭ dvayamatāḥ| pratiśrutkopamā deśanādharmāḥ| udakacandrabimbopamāḥ samādhisaṃniśritā dharmāḥ samādherūdakasthānīyatvādacchatayā| nirmāṇopamāḥ saṃcintyabhavopapattiparigrahe 'saṃkliṣṭasarvakriyāprayogatvāt|

jñeyaparyeṣṭau ślokaḥ|
abhūtakalpo na bhūto nābhūto 'kalpa eva ca|
na kalpo nāpi cākalpaḥ sarvaṃ jñeyaṃ nirucyate||31||

abhūtakalpo yo na lokottarajñānānukūlaḥ kalpaḥ, na bhūto nābhūto yastadanukūlo yāvannirvedhabhāgīyaḥ| akalpastathatā lokottaraṃ ca jñānam| na kalpo nāpi cākalpo lokottarapṛṣṭhalabdhaṃ laukikaṃ jñānam| etāvacca sarvaṃ jñeyam|

saṃkleśavyavadānaparyeṣṭau ślokadvayam|
svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ|
vikalpāḥ saṃpravartante dvayadravyavivarjitāḥ||32||

svadhātuta iti bhāvāṅgā [svabījā?]dālayavijñānataḥ| dvayābhāsā iti grāhyagrāhakābhāsāḥ| sahāvidyayā kleśaiśca vṛttireṣāṃ ta ime sāvidyākleśavṛttayaḥ| dvayadravyavivarjitā iti grāhyadravyeṇa grāhakadravyeṇa ca| evaṃ kleśaḥ paryeṣitavyaḥ|

ālambanaviśeṣāptiḥ svadhātusthānayogataḥ|
ta eva hyadvayābhāsā vartante carmakāṇḍavat||33||

ālambanaviśeṣāptiriti yo dharmālambanalābhaḥ pūrvamuktaḥ| svadhātusthānayogata iti svadhāturvikalpānāṃ tathatā tatra sthānaṃ nāmni sthānāccetasaḥ| yogata ityabhyāsāt| bhāvanāmārgeṇa ta eva vikalpā advayābhāsā vartante parāvṛttāśrayasya| carmavat kāṇḍavacca| yathā hi svaratvāpagamāttadeva carma mṛdu bhavati| agnisaṃtāpanayā tadeva kāṇḍaṃ ṛju bhavati| evaṃ śamathavipaśyanābhāvanābhyāṃ cetaḥ prajñāvimuktilābhe parāvṛttāśrayasya ta eva vikalpā na punardvayābhāsāḥ pravartante| ityeva [vaṃ?] vyavadānaṃ paryeṣitavyam|

vijñaptimātratāparyeṣṭau dvau ślokau|
cittaṃ dvayaprabhāsaṃ rāgādyābhāsamiṣyate tadvat|
śraddhādyābhāsaṃ na tadanyo dharmaḥ kliṣṭakuśalo 'sti||34||

cittamātrameva dvayapratibhāsamiṣyate grāhyapratibhāsaṃ grāhakapratibhāsaṃ ca| tathā rāgādikleśābhāsaṃ tadeveṣyate| śraddhādikuśaladharmābhāsaṃ vā| na tu tadābhāsādanyaḥ kliṣṭo dharmo 'sti rāgādilakṣaṇaḥ kuśalo vā śraddhādilakṣaṇaḥ| yathā dvayapratibhāsādanyo na dvayalakṣaṇaḥ|

iti cittaṃ citrābhāsaṃ citrākāraṃ pravartate|
tathābhāsobhāvābhāvo na tu dharmāṇāṃ mataḥ||35||

tatra cittameva vastutacci[ści]trābhāsaṃ pravartate| paryāyeṇa rāgābhāsaṃ vā dveṣābhāsaṃ vā| tadanyadharmābhāsaṃ vā| citrākāraṃ ca yugapat śraddhādyākāram| bhāso bhāvābhāvaḥ kliṣṭakuśalāvasthe cetasi| na tu dharmāṇāṃ [kliṣṭānāṃ?] kuśalānāṃ [vā?] tatpratibhāsavyatirekeṇa tallakṣaṇābhāvāt|

lakṣaṇaparyeṣṭau ślokā aṣṭau| ekanoddeśaḥ śeṣairnirdeśaḥ|
lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ|
anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ saṃprakāśitā||36||

anenoddeśaḥ|
sadṛṣṭikaṃ ca yaccittaṃ tatrāvasthāvikāritā|
lakṣyametatsamāsena hyapramāṇaṃ prabhedataḥ||37||

tatra cittaṃ vijñānaṃ rūpaṃ ca| dṛṣṭiścaitasikā dharmāḥ| tatrāvasthā cittaviprayuktā varmāḥ| avikāritā asaṃskṛtamākāśādikaṃ tadvijñapternityaṃ tathāpravṛtteḥ| ityetat samāsena pañcavidhaṃ lakṣyaṃ prabhedenāpramāṇam|

yathājalpārthasaṃjñāyā nimittaṃ tasya vāsanā|
tasmādapyarthavikhyānaṃ parikalpitalakṣaṇaṃ|| ||38||

lakṣaṇaṃ samāsena trividhaṃ parikalpitādilakṣaṇam| tatra parikalpitalakṣaṇaṃ trividhaṃ yathā jalpārthasaṃjñāyā nimittaṃ tasya jalpasya vāsanā tasmācca vāsanādyo 'rthaḥ khyāti avyavahārakuśalānāṃ vināpi yathājalpārthasaṃjñayā| tatra yathā 'bhilāpamarthasaṃjñā caitasikī yathājalpārthasaṃjñā| tasyā yadālambanaṃ tannimittamevaṃ [va] yacca parikalpyate yataśca kāraṇādvāsana[nā]tastadubhayaṃ parikalpitalakṣaṇamatrābhipretam|

yathā nāmārthamarthasya nāmnaḥ prakhyānatā ca yā|
asaṃ[sat?] kalpanimittaṃ hi parikalpitalakṣaṇam||39||

aparaparyāyo yathā nāma cārthaśca yathānāmārthamarthasya nāmnaśca prakhyānatā yathā nāmārthaprakhyānatā| yadi yathā nāmārthaḥ khyāti yathārthaṃ vā nāma ityetadabhūtaparikalpālambanaṃ parikalpitalakṣaṇaṃ etāvaddhi parikalpyate yaduta nāma vā artho veti|

trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ|
abhūtaparikalpo hi paratantrasya lakṣaṇam||40||

trividhastrividhaścābhāso 'syeti trividhatrividhābhāsaḥ| tatra trividhābhāsaḥ padābhāso 'rthābhāso dehābhāsaśca| punastrividhābhāso manaudgrahavikalpābhāsaḥ| mano yat kliṣṭaṃ sarvadā| udgrahaḥ pañca vijñānakāyāḥ| vikalpo manovijñānam| tatra prathamatri[mastri-?] vidhābhāso grāhyalakṣaṇaḥ| dvitīyo grāhakalakṣaṇaḥ| ityayamabhūtaparikalpaḥ paratantrasya lakṣaṇam|

abhāvabhāvatā yā ca bhāvābhāvasamānatā|
aśāntaśāntā 'kalpā ca pariniṣpannalakṣaṇam||41||

pariniṣpannalakṣaṇaṃ punastathatā sā hyabhāvatā ca, sarvadharmāṇāṃ parikalpitānā [nāṃ?] bhāvatā ca tadabhāvatvena bhāvāt| bhāvābhāvasamānatā ca tayorbhāvābhāvayorabhinnatvāt| aśāntā cāgantukairupakleśaiḥ, śāntā ca prakṛtipariśuddhatvāt| avikalpā ca vikalpāgocaratvāt niṣprapañcatayā| etena trividhaṃ lakṣaṇaṃ tathatāyāḥ paridīpitaṃ svalakṣaṇaṃ kle[saṃ]śavyavadānalakṣaṇamavikalpalakṣaṇaṃ ca uktaṃ trividhaṃ lakṣaṇam|

niṣpa[ṣya]ndadharmamālambya yoniśo manasikriyā|
cittasya dhātau sthānaṃ ca sadasattārthapaśyanā||42||

lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ| ādhāra ādhānamādarśa āloka āśrayaśca| tatrādhāro niṣpa[ṣya]ndadharmo yo buddhenādhigamo deśitaḥ sa tasyādhigamasya niṣpa[ṣya]ndaḥ| ādhānaṃ yoniśo manaskāraḥ| ādarśaḥ cittasya dhātau sthānaṃ samādhiryadetatpūrvaṃ nāmni sthānamuktam| ālokaḥ sadasattvenārthadarśanaṃ lokottarā prajñā, tathā[tayā] sacca sato yathābhūtaṃ paśyatyasaccāsataḥ|

āśraya āśrayaparāvṛttiḥ|
samatāgamanaṃ tasminnāryagotraṃ hi nirmalam|
samaṃ viśiṣṭamanyūnānadhikaṃ lakṣaṇā matā||43||

samatāgamanamanāsravadhātau āryagotre tadanyairāryaiḥ| tacca nirmalamāryagotraṃ buddhānām| samaṃ vimuktisamatā śrāvakapratyekabuddhaiḥ| viśiṣṭaṃ pañcabhirviśeṣaiḥ| viśuddhiviśeṣeṇa savāsanakleśaviśuddhitaḥ| pariśuddhiviśeṣeṇa kṣetrapariśuddhitaḥ| kāyaviśeṣaṇa dharmakāyatayā| saṃbhogaviśeṣeṇa parṣanmaṇḍaleṣvavicchinnadharmasaṃbhogapravartanataḥ| karmaviśeṣeṇa ca tuṣitabhavanavāsādinirmāṇaiḥ sattvārthakriyānuṣṭhānataḥ| na ca tasyonatvaṃ saṃkleśapakṣanirodhe nādhikatvaṃ vyavadānapakṣotpāda ityeṣā pañcavidhā yogabhūmirlakṣaṇā| tayā hi tallakṣyaṃ lakṣaṇaṃ ca lakṣyate|

vimuktiparyeṣṭau ṣaṭślokāḥ|
padārthadehanirbhāsaparāvṛttiranāsravaḥ|
dhāturbījaparāvṛtteḥ sa ca sarvatragāśrayaḥ||44||

bījaparāvṛtterityālayavijñānaparāvṛttitaḥ| padārthadehanirbhāsānāṃ vijñānānāṃ parāvṛttiranāsravo dhāturvimuktiḥ| sa ca sarvatragāśrayaḥ śrāvakapratyekabuddhagataḥ|

caturdhā vaśitā'vṛtermanasaścodgrahasya ca|
vikalpasyāvikalpe hi kṣetre jñāne'tha karmaṇi||45||

manasaścodgrahasya ca vikalpasya cāvṛtteḥ parāvṛtterityarthaḥ| caturdhā vaśitā bhavati yathākramamavikalpe kṣetre jñānakarmaṇośca|

acalāditribhūmau ca vaśitā sā caturvidhā|
dvidhaikasyāṃ tadanyasyāmekaikā vaśitā matā||46||

sā ceyamacalādibhūmitraye caturdhā vaśitā veditavyā| ekasyāmacalāyāṃ bhūmau dvividhā| avikalpe na [?] cānabhisaṃskāranirvikalpatvāt| kṣetre ca buddhakṣetrapariśodhanāt| tadanyasyāṃ bhūmāvekai[vai]kā vaśitā sādhumatyāṃ jñānavaśitā pratisaṃvidviśeṣalābhāt| dharmameghāyāṃ karmaṇyabhijñākarmaṇāmavyāghātāt|

viditvā nairātmyaṃ dvividhamiha dhīmānbhavagataṃ
samaṃ tacca jñātvā praviśati sa tattvaṃ grahaṇataḥ|
tatastatra sthānānmanasa iha na khyāti tadapi
tadakhyānaṃ muktiḥ parama upalambhasya vigamaḥ||47||

aparo vimuktiparyāyaḥ|
dvividhaṃ nairātmyaṃ viditvā bhavatrayagataṃ bodhisattvaḥ samaṃ tacca jñātvā dvividhanairātmyaṃ parikalpitapudgalābhāvāt parikalpitadharmābhāvāt, na tu sarva thaivābhāvataḥ| tattvaṃ praviśati vijñaptimātratāṃ grahaṇato grahaṇamātrametaditi| tatastatra tattvavijñaptimātrasthānānmanasastadapi tattvaṃ na khyāti vijñaptimātram| tadakhyānaṃ muktiḥ parama upalambhasya yo vigamaḥ pudgaladharmayoranupalambhāt|

ādhāre saṃbhārādādhāne sati hi nāmamātraṃpaśyan|
paśyati hi nāmamātraṃ tatpaśyaṃstacca naiva paśyati bhūyaḥ||48||

apara[raḥ]paryāyaḥ ādhāra iti śrutau saṃbhārāditi saṃbhṛtasaṃbhārasya pūrvasaṃbhāralābhāt| ādhāne satīti yoniśomanaskāre nāmamātraṃ paśyannityabhilāpamātramartharahitaṃ| paśyati hi nāmamātramiti vijñaptimātraṃ nāma arūpiṇaścatvāraḥ skandhā iti kṛtvā tatpaśyaṃstadapi bhūyo naiva paśyatyarthābhāve tadvijñaptyadarśanādityayamanupalambho vimuktiḥ|

cittametatsadauṣṭhulyamātmadarśanapāśitam|
pravarttate nivṛttistu tadadhyātmasthitermatā||49||

apara[raḥ] prakāraḥ cittametatsadauṣṭhulyaṃ pravartate janmasu| ātmadarśanapāśitamiti dauṣṭhulyakāraṇaṃ darśayati| dvividhenātmadarśanena pāśitam ataḥ sadauṣṭhulyamiti| nivṛttistu tadadhyātmasthiteriti tasya cittasya citta evāvasthānādālambanānupalambhataḥ|

niḥsvabhāvatāparyeṣṭau ślokadvayam|
svayaṃ svenātmanā 'bhāvātsvabhāve cānavasthiteḥ|
grāhavattadā[da]bhāvācca niḥsvabhāvatvamiṣyate||50||

svayamabhāvānniḥsvabhāvatvaṃ dharmāṇāṃ pratyayādhīnatvāt| svenātmanā 'bhāvānniḥsvabhāvatvaṃ niruddhānāṃ punastenā [svenā?]tmanānutpatteḥ| svabhāva[ve] 'navasthitatvānniḥsvabhāvatvaṃ kṣaṇikatvādityetattrividhaṃ niḥsvabhāvatvam saṃskṛtalakṣaṇatrayānugaṃ veditavyam| grāhavattadabhāvācca niḥsvabhāvatvam| tadabhāvāditi svābhāvāt| yathā bālānāṃ svabhāvagrāho nityasukhaśucyātto[tmā] vā 'nyena vā parikalpitalakṣaṇena tathāsau svabhāvo nāsti tasmādapi niḥsvabhāvatvaṃ dharmāṇāmiṣyate|..........

[niḥsvabhāvatayā siddhā uttarottaraniśrayāḥ|
anutpannā niroddhādi-śānta-prakṛti-nirvṛtāḥ||51||]

[siddhā] niḥsvabhāvatayā 'nutpādādayaḥ| yo hi niḥsvabhāvaḥ so 'nutpannaḥ, yo 'nutpannaḥ so 'nirūddhaḥ, yo 'nirūddhaḥ sa ādiśāntaḥ ya ādiśāntaḥ sa prakṛtiparinirvṛta ityevamuttarottaraniśrayairebhirniḥsvabhāvatā[di]bhirniḥsvabhāvatayā 'nutpādādayaḥ siddhā bhavanti|

anutpattidharmakṣāntiparyeṣṭāvāryā|
ādau tattve 'nyatve svalakṣaṇe svayamathānyathābhāve|
saṃkleśa 'tha viśeṣe kṣāntiranutpattidharmoktā||52||

aṣṭāsvanutpattidharmeṣu kṣāntiranutpattikadharmakṣāntiḥ| ādau saṃsārasya, na hi tasyādyutpattirasti| tattve 'nyatve ca pūrvapaścimānāṃ, na hi saṃsāre teṣāmeva dharmāṇāmutpattiḥ, ye pūrvamutpannāstadbhāvenānutpatteḥ| na cānyeṣām, apūrvaprakārānutpatteḥ| svalakṣaṇe parikalpitasya svabhāvasya, na hi tasya kadācidutpattiḥ| svayamanutpattau paratantrasya| anyathābhāve pariniṣpannasya na hi tadanyathābhāvasyotpattirasti| saṃkleśe prahīṇe, na hi kṣayajñānalābhinaḥ saṃkleśasyotpattiṃ punaḥ paśyanti| viśeṣe buddhadharmakāyānām, na hi teṣāṃ viśeṣotpattirasti| ityeteṣvanutpattidharmeṣu kṣāntiranutpattidharmoktā|

ekayānatāparyeṣṭau sapta ślokāḥ|
dharme nairātmyamuktīnāṃ tulyatvāt gotrabhedataḥ|
dvyāśayāpteśca nirmāṇātparyantādekayānatā||53||

dharmatulyatvādekayānatā, śrāvakādīnāṃ dharmadhātorabhinnatvāt yātavyaṃ yānamiti kṛtvā| nairātmyasya tulyatvādekayānatā, śrāvakādīnāmātmābhāvatāsāmānyādyātā yānamiti kṛtvā| vimuktitulyatvādekayānatā, yāti yānamiti kṛtvā| gotrabhedādekayānatā| aniyataśrāvakagotrāṇāṃ mahāyānena niryāṇāt yānti tena yānamiti kṛtvā| dvyāśayāpte rekayānatā| buddhānāṃ ca sarvasattveṣvātmāśayaprāpteḥ, śrāvakāṇāṃ ca tadgotraniyatānāṃ pūrvaṃ bodhisaṃbhāracaritādanā[nāmā]tmani buddhāśayaprāpterabhinnasaṃtānādhimokṣalābhato buddhānubhāvena tathāgatānugrahaviśeṣapradeśalābhāya ityekatvāśayalābhenaikatvād buddhatacchrāvakāṇāmekayānatā| nirmāṇādekayānatā, yathoktamanekaśatakṛtvo 'haṃ śrāvakayānena parinirvṛta iti vineyānāmarthe tathā nirmāṇasaṃdarśanāt| paryantādapyekayānatā yataḥ pareṇa yātavyaṃ nāsti tadyānamiti kṛtvā| buddhatvamekayānam, evaṃ tatra-tatra sūtre tena tanābhiprāyeṇaikayānatā veditavyā, na tu yānatrayaṃ nāsti|

kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā|
ākarṣaṇārthamekeṣāmanyasaṃghāraṇāya ca|
deśitāniyatānāṃ hi saṃbuddhairekayānatā||54||

ākarṣaṇārthamekeṣāmiti ye śrāvakagotrā aniyatāḥ| anyeṣāṃ ca saṃdhāraṇāya, ye bodhisattvagotrā aniyatāḥ|

śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ|
dṛṣṭārtho vītarāgaścāvītarāgo 'pyasau mṛduḥ||55||

śrāvakaḥ punaraniyato dvividho veditavyaḥ| dṛṣṭārthayānaśca yo dṛṣṭasatyo mahāyānena niryāti, adṛṣṭārthayānaśca yo na dṛṣṭasatyo mahāyānena niryāti| dṛṣṭārthaḥ punarvītarāgaścāvītarāgaśca kāmebhyaḥ| asau ca mṛdurdhandhagatiko veditavyaḥ|

yo dṛṣṭārtho dvividha uktaḥ|
tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt|
acintyapariṇāmikyā upapattyā samanvitau||56||

tau ca dṛṣṭārthau labdhasyāryamārgasya bhaveṣu pariṇāmanāt acintyapariṇāmikyā upapattyā samanvāgatau veditavyau| acintyo hi tasyāryamārgasya pariṇāma upapattau tasmādacintyapariṇāmikī|

praṇidhānavaśādeka upapattiṃ prapadyate|
eko 'nāgāmitāyogānnirmāṇaiḥ pratipadyate||57||

tayoścaikaḥ praṇidhānavaśādupapattiṃ gṛhṇāti yatheṣṭaṃ yo na vītarāgaḥ| eko 'nāgāmitāyogabalena nirmāṇaiḥ|

nirvāṇābhiratatvācca tau dhandhagatikau matau|
punaḥ punaḥ svacittasya samudācārayogataḥ||58||

tau ca nirvāṇābhiratatvādubhāvapi dhandhagatikau matau ciratareṇābhisaṃbodhataḥ| svasya śrāvakacittasya nirvitsahagatasyābhīkṣṇaṃ samudācārāt|

so 'kṛtārtho hyabuddhe ca jāto dhyānārthamudyataḥ|
nirmāṇārthī tadāśritya parāṃ bodhimavāpnute||59||

yaḥ punarasāvavītarāgo dṛṣṭasatyaḥ so 'kṛtārthaḥ śaikṣo bhavan buddharahite kāle jāto dhyānārthamudyato bhavati nirmāṇārthī| tacca nirmāṇamāśritya krameṇa parāṃ bodhiṃ prāpnoti| tamavasthātrayasthaṃ saṃdhāyoktaṃ bhagavatā śrīmālāsūtre| śrāvako bhūtvā pratyekabuddho bhavati punaśca buddha iti| agnidṛṣṭānte[na] ca yadā ca pūrvaṃ dṛṣṭasatyāvasthā[stho] yadā buddharahite kāle svayaṃ dhyānamutpādya janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti yadā ca parāṃ bodhiṃ prāpnotīti|

vidyāsthānaparyeṣṭau ślokaḥ|
vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṃ naiti kathaṃcitparamāryaḥ|
ityanyeṣāṃ nigrahaṇānugrahaṇāya svājñārthaṃ vā tatra karotyeva sa yogam||60||

pañcavidhaṃ vidyāsthānam| adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca| tadyadarthaṃ bodhisattvena paryeṣitavyaṃ taddarśayati| sarvajñatvaprāptyarthamabhedena sarvam| bhedena punarhetuvidyāṃ śabdavidyāṃ ca paryeṣate nigrahārthamanyeṣāṃ tadanadhimuktānām| cikitsāvidyāṃ śilpakarmasthānavidyāṃ cānyeṣāmanugrahārthaṃ tadarthikānām| adhyātmavidyāṃ svayamājñārtham|

dhātupuṣṭiparyeṣṭau trayodaśa ślokāḥ| pāramitāparipūraṇārthaṃ ye pāramitāpratisaṃyuktā evaṃ manasikārā dhātupuṣṭaye bhavanti ta etābhirgāthābhirdeśitāḥ|

hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ|
sādhāraṇaphalecchā ca yathābodhādhimucyanā||61||

te punarhetūpalabdhituṣṭiumanasikārāt yāvadagratvātmāvadhāraṇamanasikāraḥ| tatra hetūpalabdhituṣṭimanasikāra ādita eva tāvat| gotrastho bodhisattvaḥ svātmani pāramitānāṃ gotraṃ paśyan hetūpalabdhituṣṭyā pāramitādhātupuṣṭiṃ karoti| gotrastho 'nuttarāyāṃ samyaksaṃbodhau cittamutpādayatītyato 'nantaraṃ niśrayatadanusmṛtimanasikāraḥ| sa hi bodhisattvaḥ svātmani pāramitānāṃ saṃniśrayabhūtaṃ bodhicittaṃ samanupaśyannevaṃ manasikaroti niyatametāḥ pāramitāḥ paripūriṃ gamiṣyanti| tathā hyasmākaṃ bodhicittaṃ saṃvidyate iti| utpāditabodhicittasya pāramitābhiḥ svaparārthaprayoge sādharaṇaphalecchāmanasikāra, āsāṃ pāramitānāṃ parasādhāraṇaṃ vā phalaṃ bhavatvanyathā vā mā bhūdityabhisaṃskaraṇāt| svaparārthaṃ prayujyamāno'saṃkleśopāyaṃ tattvārthaṃ pratividhyatītyato 'nantaraṃ yathābodhādhimucyanāmanasikāraḥ| evaṃ sarvatrānukamo veditavyaḥ| yathā buddhairbhagavadbhiḥ pāramitā abhisaṃbuddhā abhisaṃbhotsyante 'bhisaṃbudhyante ca tathā 'hamadhimucye ityabhisaṃskaraṇāt|

caturvidhānubhāvena prīyaṇā'khedaniścayaḥ|
vipakṣe pratipakṣe ca pratipattiścaturvidhā||62||

anubhāvaprīyaṇāmanasikāraścaturvidhānubhāvadarśanaprīyaṇā, caturvidhānubhāvo vipakṣaprahāṇaṃ, saṃbhāraparipākaḥ, svaparānugraha, āyatyāṃ vipākaphalaniḥṣyandaphaladānatā ca| sattvasvabuddhadharmaparipākamārabhyākhedaniścayamanasikāraḥ, sarvasattvavipratipattibhiḥ sarvaduḥkhāpattipātaiścākhedaniścayābhisaṃskaraṇāt paramabodhiprāptaye| vipakṣe pattipakṣe ca caturvidhapratipattimanasikāraḥ| dānādivipakṣāṇāṃ ca mātsaryādīnāṃ pratideśanā, pratipakṣāṇāṃ ca dānādīnāmanumodanā, tadadhipateyadharmadeśanārthaṃ ca buddhādhyeṣaṇā| tāsāṃ ca bodhau pariṇāmanā|

prasādaḥ saṃpratīkṣā ca dānacchandaḥ paratra ca|
saṃnāhaḥ praṇidhānaṃ ca abhinandamanaskriyā||63||

adhimuktibalādhānatāmārabhya pāramitādhipateyadharmārthe ca prasādamanasikāraḥ| dharmaparyeṣṭimārabhya saṃpratīcchanamanasikārastasyaiva dharmasyāprativahanayogena parigrahaṇatayā| da[de]śanāmārabhya dānacchandamanasikāro dharmasyārthasya ca prakāśanārthaṃ pareṣām| pratipattimārabhya saṃnāhamanasikāro dānādiparipūriye saṃnahanāt| praṇidhānamanasikārastatparipūriprāptaye[pratyaye] samavadhānārthaṃ| abhinandamanasikāro 'ho bata dānādipratipattyā samyak saṃpādayeyamityabhinandanāt| eta eva trayo manasikārā avavādānuśāsanyāṃ yojayitavyāḥ| upāyopasaṃhitakarmamanasikāraḥ saṃkalpaiḥ sarvaprakāradānādiprayogamanasikaraṇāt|

śaktilābhe sadautsukyaṃ dānādau ṣaḍvidhedyanam|
paripāke'tha pūjāyāṃ sevāyāmanukampanā||64||

autsukyamanasikāraścaturvidhaḥ| śaktilābhe ca dānādau ṣaḍvidhe dānadāne yāvat prajñādāne| evaṃ śīlādiṣu ṣaḍvidheṣu| pāramitābhireva saṃgrahavastuprayogeṇa sattvaparipāke| pūjāyāṃ ca dānena lābhasatkārapūjayā| śeṣābhiśca pratipattipūjayā|

aviparītapāramitopadeśāpa[rtha]ñcakalyāṇamitrasevāyāmautsukyamanasikāro veditavyaḥ| anukampāmanasikāraścaturbhirapramāṇairdānādyupasaṃhāreṇa maitrāyataḥ| mātsaryādisamavadhānena sattveṣu karuṇāyataḥ| dānādisamanvāgateṣu muditāyataḥ| tadasaṃkleśādhimokṣataśca upekṣāyataḥ

akṛte kukṛte lajjā kaukṛtyaṃ viṣaye ratiḥ|
amitrasaṃjñā khede ca racanodbhāvanāmatiḥ||65||

hīdharmamārabhya lajjāmanaskāraḥ, akṛteṣu vā dānādiṣvaparipūrṇamithyākṛteṣu vā lajjā, lajjāyamānaśca pravṛttinivṛttyarthamanānuṣaṅgikaṃ kaukṛtyāyate| dhṛtimārabhya ratimanaskāro dānādyālambane 'vikṣepataścittasya dhāraṇāt| akhedamanaskāro dānādiprayogaparikhede śatrusaṃjñākaraṇāt| racanācchandamanaskāraḥ pāramitāpratisaṃyuktaśāsraracanābhisaṃskaraṇāt| lokajñatāmārabhya udbhāvanāmanaskārastasyaiva śāstrasya loke yathābhājanamudbhāvanābhisaṃskaraṇāt|

dānādayaḥ pratisaraṇaṃ sambodhau neśvarādayaḥ|
doṣāṇāṃ ca guṇānāṃ ca pratisaṃvedanād [?]dvayoḥ||66||

pratisaraṇamanaskāro bodhiprāptaye dānādīnāṃ pratisaraṇānneśvarādīnām, pratisaṃvinmanaskāro mātsaryadānādi vipakṣapratipakṣayordoṣaguṇapratisaṃvedanāt|

cayānusmaraṇaprītirmāhārthyasya ca darśanam|
yoge 'bhilāṣo 'vikalpe taddhṛtyāṃ pratyayāgame||67||

cayānusmaraṇaprītimanaskāro dānādyupacaye puṇyajñānasaṃbhāropacayasaṃdarśanāt| māhārthyasaṃdarśanamanaskāro dānādīnāṃ bodhipakṣe bhāvārthena mahābodhiprāptyarthasaṃdarśanāt| abhilāṣamanaskāraḥ sa punaścaturvidhaḥ| yogābhilāṣamanaskāraḥ śamathavipaśyanāyogabhāvanābhilāṣāt| avikalpābhilāṣamanaskāraḥ pāramitāparipūraṇārthamupāyakauśalyābhilāṣāt| dhṛtyabhilāṣamanaskāraḥ pāramitādhipateyadharmārthadhāraṇābhilāṣāt| pratyayābhigamābhilāṣamanaskāraḥ samyak praṇidhānābhisaṃskaraṇāt|

saptaprakārāsadgrāhavyutthāne śaktidarśanam|
āścaryaṃ cāpyanāścaryaṃ saṃjñā caiva caturvidhā||68||

saptaprakārāsadgrāhavyutthānaśaktidarśanamanaskāraḥ| saptavidho 'sadgrāhaḥ| asati sadgrāhaḥ, doṣavati guṇavatvagrāhaḥ, guṇavatyaguṇavatvagrāhaḥ, sarvasaṃskāreṣu ca nityasukhāsadgrāhau, sarvadharmeṣu cātmāsadgrāhaḥ, nirvāṇe cāśāntāsadgrāhaḥ| yasya pratipakṣeṇa śūnyatā [di]samādhitrayaṃ dharmoddānacatuṣṭayaṃ ca deśyate| āścarye caturvidhasaṃjñāmanaskāraḥ| pāramitāsūdārasaṃjñā, āyatattvasaṃjñā, pratikāranirapekṣasaṃjñā, vipākanirapekṣasaṃjñā ca| anāścarye 'pi caturvidha[saṃjñā]manaskāraḥ| caturvidhamanāścaryamaudarya āyatatve ca sati pāramitānāṃ buddhatvaphalābhinirvartanāt| asminneva ca dvaye sati svaparasamacittāvasthāpanāt [vasthāpanā?]tadviśiṣṭebhyaśca śaru[śakrā]dibhyaḥ pūjādilābhe sati pratikāranirapekṣatā .....[sarvalokebhyo viśiṣṭaśarīrabhoga] lābhe satyapi vipākanirapekṣatā|

samatā sarvasattveṣu dṛṣṭiścāpi mahātmikā|
paraguṇapratikārasrayāśāstirnirantaraḥ||69||

samatāmanaskāraḥ sarvasattveṣu dānādibhiḥ samatāpravṛttyabhisaṃskaraṇāt| mahātmadṛṣṭimanaskāraḥ sarvasattvopakāratayā pāramitāsaṃdarśanāt| pratyaya[pratyupa]kārāśaṃsanamanaskāro dānādiguṇapravṛttyā parebhyaḥ| āśāstimanaskāraḥ sattveṣu tristhānāśaṃsanāt pāramitānāṃ bodhisattvabhūminiṣṭhāyā buddhabhūminiṣṭhāyāḥ sattvāva[rthāca]raṇāśaṃsanācca| nirantaramanaskāro dānādibhirabadhya[ndhya]kālakaraṇābhisaṃskaraṇāt|

buddhapraṇītānuṣṭhānādarvāgasthānacetanāt[cetanā]|
taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā||70||

samyakprayogamanaskāro 'viparītānuṣṭhānādarvāgasthānamanasikaraṇāt| anāmodamanaskāro dānādibhirhīyamāneṣu| pramodamanaskāro dānādibhirvardhamāneṣu sattveṣu|

prativarṇikāyāṃ[varṇikā]bhūtāyāṃ bhāvanāyāṃ ca nārūciḥ|
nādhivāsamanaskāro vyākṛtaniyate spṛhā||71||

arūcimanaskāraḥ pāramitāprativarṇikābhāvanāyām| rūcimanaskāro bhūtāyām| anadhivāsanāmanaskāro mātsaryādivipakṣavinayanābhisaṃskāraṇāt| spṛhāmanaskāro dvividhaḥ pāramitāparipūrivyākaraṇalābhaspṛhāmanaskāraḥ pāramitāniyatabhūmyavasthālābhaspṛhāmanaskāraśca|

āyatyāṃ darśanādvṛtticetanā samatekṣaṇā|
agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt[dhāraṇā]||72||

āyatyāṃ darśanādvṛttimanaskāro yātvā[yāṃ yāṃ] gatiṃ gatvā bodhisattvena satā'vaśya karaṇīyatā 'bhisaṃskāraṇāt| dānādīnāṃ samatekṣaṇāmanaskārastadanyairbodhisattvaiḥ sahātmanaḥ pāramitāsātatyakaraṇādhimokṣārtham| agratvātmāvadhāraṇamanaskāraḥ pāramitāgradharmapravṛttyā svātmanaḥ pradhānabhāvasaṃdarśanāt|

ete śubhamanaskārā daśapāramitānbayāḥ|
sarvadā bodhisattvānāṃ dhātupuṣṭau bhavanti hi||73||

iti nigamanaśloko gatārthaḥ|
dharmaparyeṣṭibhede dvau ślokau|

puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre|
savivāsā hyavivāsā tathaiva vaibhutvikī teṣām||74||

asakāyā laghu[labdha]kāyā prapūrṇakāyā ca bodhisattvānām|
bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā||75||

trayodaśavidhā paryeṣṭiḥ| puṣṭitaḥ śrutādhimuktipuṣṭyā| adhyāśayato dharmamukhastrotasā| mahatī citta[vibhu]tvalābhinām| sabiprabāsā prathamā| avipravāsā dvitīyā| vaibhutvikī tṛtīyā| akāyā śrutacintāmayī dharmakāyarahitatvāt| sakāyā bhāvanāmayī adhimukticaryābhūmo| laghu[labdha]kāyā saptasu bhūmiṣu| paripūrṇakāyā śeṣāsu| bahumānādhimukticaryābhūmau| sūkṣmamānā saptasu| nirmāṇā śeṣāsu|

dharmahetutvaparyeṣṭau ślokaḥ|
rūpārūpe dharmo lakṣaṇahetustathaiva cārogyaṃ[gye]|
aiśvarye 'bhijñābhistadakṣayatve ca dhīrāṇām||76||

rūpe lakṣaṇaheturdharmaḥ| arūpe ārogyahetuḥ kleśavyādhipraśamanāt| aiśvaryaheturabhijñābhistadakṣayatvahetuścānupadhiśeṣanirvāṇe 'pyanupacchedāt| ata evoktaṃ brahmaparipṛcchāsūtre| caturbhirdharmaiḥ samanvāgatā bodhisattvā dharmaṃ paryeṣante| ratnasaṃjñayā durlabhārthena bhaiṣajyasaṃjñayā kleśavyādhipraśamanārthena arthasaṃjñayā avipraṇāśārthena nirvāṇasaṃjñayā sarvaduḥkhapraśamanārthena| ratnabhūtāni hi lakṣaṇāni śobhākaratvādatastaddhetutvāddharmaratnasaṃjñā| ārogyahetutvādbhaiṣajyasaṃjñā| abhijñaiścaryahetutvādarthasaṃjñā| tadakṣayahetutvānnirvāṇasaṃjñākṣayanirbhayatārthena|

vikalpaparyeṣṭau ślokaḥ|

abhāvabhābādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ|
yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṃparivarjanīyāḥ||77||

daśavidhavikalpo bodhisattvena parivarjanīyaḥ| abhāvavikalpo yasya pratipakṣeṇāha| prajñāpāramitāyāmiha bodhisattvo bodhisattva eva sanniti| bhāvavikalpo yasya pratipakṣeṇāha| bodhisattvaṃ na samanupaśyatītyevamādi| adhyāropavikalpo yasya pratipakṣeṇāha| rūpaṃ śāriputra svabhāvena śūnyamiti| apavādavikalpo yasya pratipakṣeṇāha| na śūnyatayeti| ekatvavikalpo yasya pratipakṣeṇāha| yā rūpasya śūnyatā na tadrūpamiti| nānātvavikalpo yasya pratipakṣeṇāha| na cānyatra śūnyatāyā rūpaṃ rūpameva śūnyatā śūnyataiva rūpamiti| svalakṣaṇavikalpo yasya pratipakṣeṇāha| nāmamātramidaṃ yadidaṃ rūpamiti| viśeṣavikalpo yasya pratipakṣeṇāha| rūpasya hi notpādo na nirodho na saṃkleśo na vyavadānamiti| yathānāmārthābhiniveśavikalpo yasya pratipakṣeṇāha| kṛtrimaṃ nāmetyevamādi| yathārthanāmābhiniveśavikalpaśca yasya pratipakṣeṇāha| tāni bodhisattvaḥ sarvanāmāni na samanupaśyatyasamanupaśyannābhiniviśate yathārthatayetyabhiprāyaḥ|

iti śubhamatiretya yatnamugraṃ dvayaparyeṣitadharmatāsatattvā|
pratiśaraṇamataḥ sadā prajānāṃ bhavati guṇaiḥ sa samudravatprapūrṇaḥ||78||

anena nigamanaślokena paryeṣṭimāhātmyaṃ trividhaṃ darśayati| upāyamāhātmyamugravīryatayā saṃvṛttiparamārthasatyadharmatāparyeṣaṇataśca tattvaṃ satyamityarthaḥ| parārthamāhātmyaṃ pratiśaraṇībhāvāt prajānām| svārthamāhātmyaṃ ca guṇaiḥ samudravat prapūrṇatvāt|

|| mahāyānasūtrālaṃkāre dharmaparyeṣṭyadhikāra ekādaśaḥ||